A 974-22 Guhyakālīpūjā

Manuscript culture infobox

Filmed in: A 974/22
Title: [Guhyakālīpūjā]
Dimensions: 13 x 5.5 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/247
Remarks:


Reel No. A 974/22

Inventory No. 40819

Title Guhyakālīpūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 13.0 x 5.5 cm

Binding Hole(s)

Folios 14

Lines per Folio 5

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/247

Manuscript Features

Excerpts

«Beginning»


mi || prāṇāhutīr ddatvā āpāśanaṃ datvā || ▒ śrīguhyakālīn tarppayāmi namaḥ || ▒ śrīguhyabhairavaṃ tarppayāmi namaḥ || 3 || hruṁ ātmaguhyakālīṁ tarppayāmi 2 || iti tarpya || ṣaḍaṃgaṃ kṛtvā ▒ daśadhā japtvā japaṃ mame‥ || parameśvaryāṃ yatheṣṭhaṃ bhuktaṃ naivedyaṃ samarppitaṃ || (exp. 1t1–2r1)


«End»


hrāṁ hṛdaya(!)ya namaḥ | ityādiṣaḍaṃgaṃ vidhāya || mūla(!) || pādyaṃ namaḥ adyeº || ācamanīyaṃ 2 | madhuparkka(!) svadhā || punarācamanīya⌠ṃ⌡ 2 | snānīyaṃ 2 | punarācamanīyaṃ 2 | vastra(!)laṃkārārthe akṛtaṃ namaḥ | †śaṃdha†raktacandanasindūraṃ 2 | puṣpaṃ 2 || dhūpādiśo‥ || bhairavamantreṇa evaṃ pūjya || pūpaṃ 2 | dīpaṃ 2 idaṃ naivedyaṃ nivedayā (exp. 14t4–14b5)


«Colophon»

Microfilm Details

Reel No. A 974/22

Date of Filming 06-01-1985

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 13-07-2012

Bibliography